Post reply

Name:
Email:
Subject:
Tags:

Seperate each tag by a comma
Message icon:

Anti-spam: complete the task

shortcuts: hit alt+s to submit/post or alt+p to preview


Topic Summary

Posted by: Sophorn
« on: May 27, 2014, 11:43:54 PM »

Aramika   *

Dieses neue Thema wurde  aus abgetrennten Beiträgen, ursprünglich in Anumodana - [Forum Guide] ,  hier zu einem neuen eröffnen. Für ev. ergänzende Informationen zur Herkunft, sehen Sie bitte das Ursprugsthema ein. Anumodana!

The new topic here is made from one or more post from there Anumodana - [Forum Guide] . For eventual additionally information to this new Topic, please visit also the Topic of origin. Anumodana!

[Original post:]


 *sgift*

 _/\_ _/\_ _/\_

Da es in viele Bereiche eigentlich passt und ich noch immer mit der Struktur überfordert bin, poste ich das erstmal hier und bitte im Fall um nachträgliche Verschiebungen. Vielen Dank!

Die Freude ist groß, dass der Gründungsvater dieses Vihara nun den entscheidenden Schritt gemacht hat und in die Sangha eingetreten ist.

Möge der ehrenwerte Bhante Johann weiterhin so zielstrebig seinen Weg gehen und anderen ein lebendes Beispiel sein, dass es nicht wichtig ist, das Wichtige nicht aus den Augen zu verlieren, sondern vielmehr immer im Moment zu sehen, dass jetzt gerade wichtig ist. Anumodana!

Quote
2. The Maha Mangala Sutta   
i. The Pali Text   

एवं मे सुतं. /[5] एकं समयं भगवा/ सावत्थियं विहरति । जेतवने आनाथपिण्डिकस्स । आरामे. / आथ खो अञ्ञतरा देवता । अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा । येन भगवा तेन्' उपसंकमि । उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. / एकमन्तं ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि ।

I.

Bahuu devaa manussaa ca
मङ्गलानि अचिन्तयुं ।
आकंखमाना सोत्थानं
ब्रूहि मङ्गलम्-उत्तमं ।

II.

आसेवना च बालानं;
पण्डितानञ् च सेवना ।
पूजा च पूजनीयानं
एतम् मङ्गलम्-उत्तमं ।

III.

पटिरूपदेसवासो च,
पुब्बे च कत-पुञ्ञता ।
अत्तसम्मापणिधि च
एतम् मङ्गलम्-उत्तमं ।

IV.

बहुसच्चञ् च सिप्पञ् च
vinayo ca susikkhito /
subhaasitaa ca yaa vaacaa
एतम् मङ्गलम्-उत्तमं ।

V.

ंआता-पितु उपट्ठानं
पुत्त-दारस्स सङ्गहो ।
अनाकुला च कम्मन्ता
एतम् मङ्गलम्-उत्तमं ।

VI.

दानञ् च धम्मचरिया च
ञातकानञ् च सङ्गहो ।
अनवज्जानि कम्मानि
एतम् मङ्गलम्-उत्तमं ।

VII.

आआरति विरती पापा
मज्जपाना च सञ्ञमो ।
अप्पमादो च धम्मेसु
एतम् मङ्गलम्-उत्तमं ।

VIII.

Gaaravo ca nivaato ca
सन्तुट्ठी च कतञ्ञुता ।
कालेन धम्मसवनं
एतम् मङ्गलम्-उत्तमं ।

IX.

खन्ती च सोवचस्सता
समणानञ् च दस्सनं ।
कालेन धम्मसाकच्छा
एतम् मङ्गलम्-उत्तमं ।

X.

तपो च ब्रह्मचरियञ् च,
अरियसच्चान दस्सनं ।
निब्बान-सच्छिकिरिया च
एतम् मङ्गलम्-उत्तमं ।

XI.

फुट्ठस्स लोकधम्मेहि
चित्तं यस्स न कम्पति ।
असोकं विरजं खेमं
एतम् मङ्गलम्-उत्तमं ।

XII.

Etaadisaani katvaana
sabbattham-aparaajitaa /
सब्बत्थ सोत्थिं गच्छन्ति
तं तेसं मङ्गलम्-उत्तमं ।

(ंअहामङ्गलसुत्तं निट्ठितं)
Life's Highest Blessings - The Maha Mangala Sutta
http://zugangzureinsicht.org/html/lib/authors/soni/wheel254_en.html#ch2

 _/\_ _/\_ _/\_